Bhoga-ārati
bhaja bhakata-vatsala śrī-gaurahari
śrī-gaurahari sohi goṣṭha-bihārī
nanda-jaśomatī-citta-hari
belā ho’lo dāmodara āisa ekhano
bhoga-mandire bosi’ koraho bhojana
nandera nideśe baise giri-bara-dhārī
baladeva-saha sakhā baise sāri sāri
śuktā-śākādi bhāji nālitā kuṣmāṇḍa
dāli dālnā dugdha-tumbī dadhi mocā-khaṇḍa
luci cini sarpurī lāḍḍu rasābalī
bhojana korena kṛṣṇa ho’ye kutūhalī
rādhikāra pakka anna vividha byañjana
parama ānande kṛṣṇa korena bhojana
bhojanānte piye kṛṣṇa subāsita bāri
sabe mukha prakhāloy ho’ye sāri sāri
hasta-mukha prakhāliyā jata sakhā-gaṇe
ānande biśrāma kore baladeva-sane
jambula rasāla āne tāmbūla-masālā
tāhā kheye kṛṣṇa-candra sukhe nidrā gelā
biśālākha śikhi-puccha-cāmara ḍhulāya
apūrba śayyāya kṛṣṇa sukhe nidrā jāya.
jaśomatī-ājñā pe’ye dhaniṣṭhā-ānīto
śrī-kṛṣṇa-prasāda rādhā bhuñje ho’ye prīto
lalitādi sakhī-gaṇa avaśeṣa pāya
mane mane sukhe rādhā-kṛṣṇa-guṇa gāya
hari-līlā ek-mātra jāhāra pramoda
bhogārati gāy ṭhākur bhakativinoda
Audio
- Sung by the HG Amalatma Dasa and team – ISKCON Bangalore