Gopīnātha
Part I
gopīnāth, mama nivedana śuno
viṣayī durjana, sadā kāma-rata,
kichu nāhi mora guṇa
gopīnāth, āmāra bharasā tumi
tomāra caraṇe, loinu śaraṇa,
tomāra kiṅkora āmi
gopīnāth, kemone śodhibe more
nā jāni bhakati, karme jaḍa-mati,
porechi soṁsāra-ghore
gopīnāth, sakali tomāra māyā
nāhi mama bala, jñāna sunirmala,
swādīna nahe e kāyā
gopīnāth, niyata caraṇe sthāna
māge e pāmara, kāndiyā kāndiyā,
korohe karuṇā dāna
gopīnāth, tumi to’ sakali pāro
durjane tārite, tomāra śakati,
ke āche pāpīra āro
gopīnāth, tumi kṛpā-pārābāra
jīvera kāraṇe, āsiyā prapañce,
līlā koile subistāra
gopīnāth, āmi ki doṣe done
asura sakala, pāilo caraṇa,
vinoda thākilo bosi’
Part II
gopināth, ghucāo saṁsāra jwālā
avidyā-jātanā, āro nāhi sahe,
janama-maraṇa-mālā
gopīnāth, āmi to’ kāmera dāsa
viṣaya-bāsanā, jāgiche hṛdoye,
phādiche karama phāsa
gopināth, kabe vā jāgibo āmi
kāma-rūpa ari, dūre teyāgibo,
hṛdoye sphuribe tumi
gopīnāth, āmi to’ tomāra jana
tomāre chāriyā, saṁsāra bhajinu,
bhuliyā āpana-dhana
gopināth, tumi to’ sakali jāno
āpanāra jane, daṇḍiyā ekhano,
śrī-caraṇe aeho sthāno
gopīnāth, ei ki vicāra taba
bimukha dekhiyā, chāro nija-jane,
na koro’ karuṇā-laba
gopīnāth, āmi to mūrakha ati
kise bhālo hoya, kabhu nā bujhinu,
tāi heno mama gati
gopīnāth, tumi to’ paṇḍita-bara
mūḍhera maṅgala, tumi anveṣibe,
e dāse nā bhāvo’ para
Part III
gopīnāth, āmāra upāya nāi
tumi kṛpā kori’, āmāre loile,
saṁsāre uddhāra pāi
gopīnāth, porechi māyāra phere
dhana, dāra, suta, ghireche āmāre,
kāmete rekheche jere
gopīnāth, mana je pāgala mora
nā māne śāsana, sadā acetana,
viṣaye ro ‘yeche ghora
gopināth, hāra je menechi āmi
aneka jatana, hoilo bifala,
ekhano bharasā tumi
gopīnāth, kemone hoibe gati
prabala indriya, bośī-bhūta mana,
nā chāre viṣaya-rati
gopīnāth, hṛdoye bosiyā mora
manake śamiyā, laho nija pāne,
ghucibe vipada ghora
gopīnāth, anātha dekhiyā more
tumi hṛṣīkeśa, hṛṣīka damiyā,
tāro ‘he saṁsṛti-ghore
gopīnāth, galāya legeche phāsa
kṛpā-asi dhori’, bandhana chediyā,
vinode koroho dāsa
Audio
- Part I Sung by the HG Amalatma Dasa and team – ISKCON Bangalore