Aruṇodaya-kīrtana Part I-Udilo aruṇa
udilo aruṇa pūraba-bhāge,
dwija-maṇi gorā amani jāge,
bhakata-samūha loiyā sāthe,
gelā nagara-brāje
‘tāthai tāthai’ bājalo khol,
ghana ghana tāhe jhāṅjera rol,
preme ḍhala ḍhala sonāra aṅga,
caraṇe nūpura bāje
mukunda mādhava yādava hari,
bolena bolo re vadana bhori’,
miche nida-baśe gelo re rāti,
divasa śarīra-sāje
emana durlabha mānava-deho,
pāiyā ki koro bhava nā keho,
ebe nā bhajile yaśodā-suta,
carame poḍibe lāje
udita tapana hoile asta,
dina gelo boli’ hoibe byasta,
tabe keno ebe alasa hoy,
nā bhaja hṛdoya-rāje
jīvana anitya jānaha sār,
tāhe nānā-vidha vipada-bhār,
nāmāśraya kori’ jatane tumi,
thākaha āpana kāje
jīvera kalyāna-sādhana-kām,
jagate āsi’ e madhura nām,
avidyā-timira-tapana-rūpe,
hṛd-gagaṇe virāje
kṛṣṇa-nāma-sudhā koriyā pān,
juḍāo bhakativinoda-prān,
nāma vinā kichu nāhiko āra,
caudda-bhuvana-mājhe
Audio
- Sung by the HG Amalatma Dasa and team – ISKCON Bangalore