Śrī Śrī Śikṣāṣṭaka (in Hindi)
चेतो-दर्पण-मार्जनं भव-महा-दावाग्नि-निर्वापणं
श्रेयः-कैरव-चंद्रिका-वितरणं विद्या-वधू-जीवनम्
आनंदांबुधि-वर्धनं प्रति-पदं पूर्णामृतास्वादनं
सर्वात्म-स्नपनं परं विजयते श्री-कृष्ण-संकीर्तनम्
नाम्नाम् अकारि बहुधा निज-सर्व-शक्तिः
तत्रार्पिता नियमितः स्मरणेन कालः
एतादृशी तव कृपा भगवन् ममापि
दुर्दैवं ईदृशम् इहाजनि नानुरागः
तृणाद् अपि सुनीचॆन तरोर् अपि सहिष्णुना
अमानिना मानदेन कीर्तनीयः सदा हरिः
न धनं न जनं न सुंदरीं कवितां वा जगद्-ईश कामये
मम जम्मनि जन्म नीश्वरे भवताद् भक्तिर् अहैतुकी त्वयि
आयि नन्द-तनुज किंकरं पतितं मां विषमे भावांबुधौ
कृपया तव पाद-पंकज-स्थित-धूली-सदृशं विचिंतय
नयनं गलद्-अश्रु-धारया वदनं गद्गद- रुद्धयागिरा
पुलकैर् निचितं वपुः कदा तव नाम-ग्रहणे भविष्यति
युगायितं निमेषेण चक्षुषा प्रावृषायितम्
शून्यायितं जगत् सर्वं गोविंद-विराहेण मे
आश्लीष्य वा पाद-रतां पिनष्टु माम् आदर्शनान् मर्म-हतां करोतु वा
यथा तथा वा विदधातु लंपटो मत्-प्राण-नाथस्तु स एव नापरः
ध्वनि
- श्री विद्याभूषण